सुबन्तावली ?जाङ्घाप्रहतिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाजाङ्घाप्रहतिकम् जाङ्घाप्रहतिके जाङ्घाप्रहतिकानि
सम्बोधनम्जाङ्घाप्रहतिक जाङ्घाप्रहतिके जाङ्घाप्रहतिकानि
द्वितीयाजाङ्घाप्रहतिकम् जाङ्घाप्रहतिके जाङ्घाप्रहतिकानि
तृतीयाजाङ्घाप्रहतिकेन जाङ्घाप्रहतिकाभ्याम् जाङ्घाप्रहतिकैः
चतुर्थीजाङ्घाप्रहतिकाय जाङ्घाप्रहतिकाभ्याम् जाङ्घाप्रहतिकेभ्यः
पञ्चमीजाङ्घाप्रहतिकात् जाङ्घाप्रहतिकाभ्याम् जाङ्घाप्रहतिकेभ्यः
षष्ठीजाङ्घाप्रहतिकस्य जाङ्घाप्रहतिकयोः जाङ्घाप्रहतिकानाम्
सप्तमीजाङ्घाप्रहतिके जाङ्घाप्रहतिकयोः जाङ्घाप्रहतिकेषु

समास जाङ्घाप्रहतिक

अव्यय ॰जाङ्घाप्रहतिकम् ॰जाङ्घाप्रहतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria