सुबन्तावली ?जाङ्घाप्रहृतिका

Roma

स्त्रीएकद्विबहु
प्रथमाजाङ्घाप्रहृतिका जाङ्घाप्रहृतिके जाङ्घाप्रहृतिकाः
सम्बोधनम्जाङ्घाप्रहृतिके जाङ्घाप्रहृतिके जाङ्घाप्रहृतिकाः
द्वितीयाजाङ्घाप्रहृतिकाम् जाङ्घाप्रहृतिके जाङ्घाप्रहृतिकाः
तृतीयाजाङ्घाप्रहृतिकया जाङ्घाप्रहृतिकाभ्याम् जाङ्घाप्रहृतिकाभिः
चतुर्थीजाङ्घाप्रहृतिकायै जाङ्घाप्रहृतिकाभ्याम् जाङ्घाप्रहृतिकाभ्यः
पञ्चमीजाङ्घाप्रहृतिकायाः जाङ्घाप्रहृतिकाभ्याम् जाङ्घाप्रहृतिकाभ्यः
षष्ठीजाङ्घाप्रहृतिकायाः जाङ्घाप्रहृतिकयोः जाङ्घाप्रहृतिकानाम्
सप्तमीजाङ्घाप्रहृतिकायाम् जाङ्घाप्रहृतिकयोः जाङ्घाप्रहृतिकासु

अव्यय ॰जाङ्घाप्रहृतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria