Declension table of ?jāṅghāprahṛtika

Deva

NeuterSingularDualPlural
Nominativejāṅghāprahṛtikam jāṅghāprahṛtike jāṅghāprahṛtikāni
Vocativejāṅghāprahṛtika jāṅghāprahṛtike jāṅghāprahṛtikāni
Accusativejāṅghāprahṛtikam jāṅghāprahṛtike jāṅghāprahṛtikāni
Instrumentaljāṅghāprahṛtikena jāṅghāprahṛtikābhyām jāṅghāprahṛtikaiḥ
Dativejāṅghāprahṛtikāya jāṅghāprahṛtikābhyām jāṅghāprahṛtikebhyaḥ
Ablativejāṅghāprahṛtikāt jāṅghāprahṛtikābhyām jāṅghāprahṛtikebhyaḥ
Genitivejāṅghāprahṛtikasya jāṅghāprahṛtikayoḥ jāṅghāprahṛtikānām
Locativejāṅghāprahṛtike jāṅghāprahṛtikayoḥ jāṅghāprahṛtikeṣu

Compound jāṅghāprahṛtika -

Adverb -jāṅghāprahṛtikam -jāṅghāprahṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria