Declension table of ?jāṅghāprahṛtikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāṅghāprahṛtikaḥ | jāṅghāprahṛtikau | jāṅghāprahṛtikāḥ |
Vocative | jāṅghāprahṛtika | jāṅghāprahṛtikau | jāṅghāprahṛtikāḥ |
Accusative | jāṅghāprahṛtikam | jāṅghāprahṛtikau | jāṅghāprahṛtikān |
Instrumental | jāṅghāprahṛtikena | jāṅghāprahṛtikābhyām | jāṅghāprahṛtikaiḥ |
Dative | jāṅghāprahṛtikāya | jāṅghāprahṛtikābhyām | jāṅghāprahṛtikebhyaḥ |
Ablative | jāṅghāprahṛtikāt | jāṅghāprahṛtikābhyām | jāṅghāprahṛtikebhyaḥ |
Genitive | jāṅghāprahṛtikasya | jāṅghāprahṛtikayoḥ | jāṅghāprahṛtikānām |
Locative | jāṅghāprahṛtike | jāṅghāprahṛtikayoḥ | jāṅghāprahṛtikeṣu |