Declension table of ?jāṅgalika

Deva

MasculineSingularDualPlural
Nominativejāṅgalikaḥ jāṅgalikau jāṅgalikāḥ
Vocativejāṅgalika jāṅgalikau jāṅgalikāḥ
Accusativejāṅgalikam jāṅgalikau jāṅgalikān
Instrumentaljāṅgalikena jāṅgalikābhyām jāṅgalikaiḥ jāṅgalikebhiḥ
Dativejāṅgalikāya jāṅgalikābhyām jāṅgalikebhyaḥ
Ablativejāṅgalikāt jāṅgalikābhyām jāṅgalikebhyaḥ
Genitivejāṅgalikasya jāṅgalikayoḥ jāṅgalikānām
Locativejāṅgalike jāṅgalikayoḥ jāṅgalikeṣu

Compound jāṅgalika -

Adverb -jāṅgalikam -jāṅgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria