सुबन्तावली ?जाङ्गलपथिका

Roma

स्त्रीएकद्विबहु
प्रथमाजाङ्गलपथिका जाङ्गलपथिके जाङ्गलपथिकाः
सम्बोधनम्जाङ्गलपथिके जाङ्गलपथिके जाङ्गलपथिकाः
द्वितीयाजाङ्गलपथिकाम् जाङ्गलपथिके जाङ्गलपथिकाः
तृतीयाजाङ्गलपथिकया जाङ्गलपथिकाभ्याम् जाङ्गलपथिकाभिः
चतुर्थीजाङ्गलपथिकायै जाङ्गलपथिकाभ्याम् जाङ्गलपथिकाभ्यः
पञ्चमीजाङ्गलपथिकायाः जाङ्गलपथिकाभ्याम् जाङ्गलपथिकाभ्यः
षष्ठीजाङ्गलपथिकायाः जाङ्गलपथिकयोः जाङ्गलपथिकानाम्
सप्तमीजाङ्गलपथिकायाम् जाङ्गलपथिकयोः जाङ्गलपथिकासु

अव्यय ॰जाङ्गलपथिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria