Declension table of ?jāṅgalā

Deva

FeminineSingularDualPlural
Nominativejāṅgalā jāṅgale jāṅgalāḥ
Vocativejāṅgale jāṅgale jāṅgalāḥ
Accusativejāṅgalām jāṅgale jāṅgalāḥ
Instrumentaljāṅgalayā jāṅgalābhyām jāṅgalābhiḥ
Dativejāṅgalāyai jāṅgalābhyām jāṅgalābhyaḥ
Ablativejāṅgalāyāḥ jāṅgalābhyām jāṅgalābhyaḥ
Genitivejāṅgalāyāḥ jāṅgalayoḥ jāṅgalānām
Locativejāṅgalāyām jāṅgalayoḥ jāṅgalāsu

Adverb -jāṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria