Declension table of jāṅgala

Deva

MasculineSingularDualPlural
Nominativejāṅgalaḥ jāṅgalau jāṅgalāḥ
Vocativejāṅgala jāṅgalau jāṅgalāḥ
Accusativejāṅgalam jāṅgalau jāṅgalān
Instrumentaljāṅgalena jāṅgalābhyām jāṅgalaiḥ jāṅgalebhiḥ
Dativejāṅgalāya jāṅgalābhyām jāṅgalebhyaḥ
Ablativejāṅgalāt jāṅgalābhyām jāṅgalebhyaḥ
Genitivejāṅgalasya jāṅgalayoḥ jāṅgalānām
Locativejāṅgale jāṅgalayoḥ jāṅgaleṣu

Compound jāṅgala -

Adverb -jāṅgalam -jāṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria