Declension table of ?jāṭya

Deva

NeuterSingularDualPlural
Nominativejāṭyam jāṭye jāṭyāni
Vocativejāṭya jāṭye jāṭyāni
Accusativejāṭyam jāṭye jāṭyāni
Instrumentaljāṭyena jāṭyābhyām jāṭyaiḥ
Dativejāṭyāya jāṭyābhyām jāṭyebhyaḥ
Ablativejāṭyāt jāṭyābhyām jāṭyebhyaḥ
Genitivejāṭyasya jāṭyayoḥ jāṭyānām
Locativejāṭye jāṭyayoḥ jāṭyeṣu

Compound jāṭya -

Adverb -jāṭyam -jāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria