Declension table of ?jāṭilika

Deva

MasculineSingularDualPlural
Nominativejāṭilikaḥ jāṭilikau jāṭilikāḥ
Vocativejāṭilika jāṭilikau jāṭilikāḥ
Accusativejāṭilikam jāṭilikau jāṭilikān
Instrumentaljāṭilikena jāṭilikābhyām jāṭilikaiḥ jāṭilikebhiḥ
Dativejāṭilikāya jāṭilikābhyām jāṭilikebhyaḥ
Ablativejāṭilikāt jāṭilikābhyām jāṭilikebhyaḥ
Genitivejāṭilikasya jāṭilikayoḥ jāṭilikānām
Locativejāṭilike jāṭilikayoḥ jāṭilikeṣu

Compound jāṭilika -

Adverb -jāṭilikam -jāṭilikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria