Declension table of jāṭharāgni

Deva

MasculineSingularDualPlural
Nominativejāṭharāgniḥ jāṭharāgnī jāṭharāgnayaḥ
Vocativejāṭharāgne jāṭharāgnī jāṭharāgnayaḥ
Accusativejāṭharāgnim jāṭharāgnī jāṭharāgnīn
Instrumentaljāṭharāgninā jāṭharāgnibhyām jāṭharāgnibhiḥ
Dativejāṭharāgnaye jāṭharāgnibhyām jāṭharāgnibhyaḥ
Ablativejāṭharāgneḥ jāṭharāgnibhyām jāṭharāgnibhyaḥ
Genitivejāṭharāgneḥ jāṭharāgnyoḥ jāṭharāgnīnām
Locativejāṭharāgnau jāṭharāgnyoḥ jāṭharāgniṣu

Compound jāṭharāgni -

Adverb -jāṭharāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria