Declension table of jāṭhara

Deva

NeuterSingularDualPlural
Nominativejāṭharam jāṭhare jāṭharāṇi
Vocativejāṭhara jāṭhare jāṭharāṇi
Accusativejāṭharam jāṭhare jāṭharāṇi
Instrumentaljāṭhareṇa jāṭharābhyām jāṭharaiḥ
Dativejāṭharāya jāṭharābhyām jāṭharebhyaḥ
Ablativejāṭharāt jāṭharābhyām jāṭharebhyaḥ
Genitivejāṭharasya jāṭharayoḥ jāṭharāṇām
Locativejāṭhare jāṭharayoḥ jāṭhareṣu

Compound jāṭhara -

Adverb -jāṭharam -jāṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria