Declension table of jāṭhara

Deva

MasculineSingularDualPlural
Nominativejāṭharaḥ jāṭharau jāṭharāḥ
Vocativejāṭhara jāṭharau jāṭharāḥ
Accusativejāṭharam jāṭharau jāṭharān
Instrumentaljāṭhareṇa jāṭharābhyām jāṭharaiḥ jāṭharebhiḥ
Dativejāṭharāya jāṭharābhyām jāṭharebhyaḥ
Ablativejāṭharāt jāṭharābhyām jāṭharebhyaḥ
Genitivejāṭharasya jāṭharayoḥ jāṭharāṇām
Locativejāṭhare jāṭharayoḥ jāṭhareṣu

Compound jāṭhara -

Adverb -jāṭharam -jāṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria