Declension table of ?jāṣya

Deva

NeuterSingularDualPlural
Nominativejāṣyam jāṣye jāṣyāṇi
Vocativejāṣya jāṣye jāṣyāṇi
Accusativejāṣyam jāṣye jāṣyāṇi
Instrumentaljāṣyeṇa jāṣyābhyām jāṣyaiḥ
Dativejāṣyāya jāṣyābhyām jāṣyebhyaḥ
Ablativejāṣyāt jāṣyābhyām jāṣyebhyaḥ
Genitivejāṣyasya jāṣyayoḥ jāṣyāṇām
Locativejāṣye jāṣyayoḥ jāṣyeṣu

Compound jāṣya -

Adverb -jāṣyam -jāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria