Declension table of ?jāṣya

Deva

MasculineSingularDualPlural
Nominativejāṣyaḥ jāṣyau jāṣyāḥ
Vocativejāṣya jāṣyau jāṣyāḥ
Accusativejāṣyam jāṣyau jāṣyān
Instrumentaljāṣyeṇa jāṣyābhyām jāṣyaiḥ jāṣyebhiḥ
Dativejāṣyāya jāṣyābhyām jāṣyebhyaḥ
Ablativejāṣyāt jāṣyābhyām jāṣyebhyaḥ
Genitivejāṣyasya jāṣyayoḥ jāṣyāṇām
Locativejāṣye jāṣyayoḥ jāṣyeṣu

Compound jāṣya -

Adverb -jāṣyam -jāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria