Declension table of ?jāṃhāgiranagara

Deva

NeuterSingularDualPlural
Nominativejāṃhāgiranagaram jāṃhāgiranagare jāṃhāgiranagarāṇi
Vocativejāṃhāgiranagara jāṃhāgiranagare jāṃhāgiranagarāṇi
Accusativejāṃhāgiranagaram jāṃhāgiranagare jāṃhāgiranagarāṇi
Instrumentaljāṃhāgiranagareṇa jāṃhāgiranagarābhyām jāṃhāgiranagaraiḥ
Dativejāṃhāgiranagarāya jāṃhāgiranagarābhyām jāṃhāgiranagarebhyaḥ
Ablativejāṃhāgiranagarāt jāṃhāgiranagarābhyām jāṃhāgiranagarebhyaḥ
Genitivejāṃhāgiranagarasya jāṃhāgiranagarayoḥ jāṃhāgiranagarāṇām
Locativejāṃhāgiranagare jāṃhāgiranagarayoḥ jāṃhāgiranagareṣu

Compound jāṃhāgiranagara -

Adverb -jāṃhāgiranagaram -jāṃhāgiranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria