Declension table of ?jaṭyamāna

Deva

NeuterSingularDualPlural
Nominativejaṭyamānam jaṭyamāne jaṭyamānāni
Vocativejaṭyamāna jaṭyamāne jaṭyamānāni
Accusativejaṭyamānam jaṭyamāne jaṭyamānāni
Instrumentaljaṭyamānena jaṭyamānābhyām jaṭyamānaiḥ
Dativejaṭyamānāya jaṭyamānābhyām jaṭyamānebhyaḥ
Ablativejaṭyamānāt jaṭyamānābhyām jaṭyamānebhyaḥ
Genitivejaṭyamānasya jaṭyamānayoḥ jaṭyamānānām
Locativejaṭyamāne jaṭyamānayoḥ jaṭyamāneṣu

Compound jaṭyamāna -

Adverb -jaṭyamānam -jaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria