Declension table of ?jaṭyamāna

Deva

MasculineSingularDualPlural
Nominativejaṭyamānaḥ jaṭyamānau jaṭyamānāḥ
Vocativejaṭyamāna jaṭyamānau jaṭyamānāḥ
Accusativejaṭyamānam jaṭyamānau jaṭyamānān
Instrumentaljaṭyamānena jaṭyamānābhyām jaṭyamānaiḥ jaṭyamānebhiḥ
Dativejaṭyamānāya jaṭyamānābhyām jaṭyamānebhyaḥ
Ablativejaṭyamānāt jaṭyamānābhyām jaṭyamānebhyaḥ
Genitivejaṭyamānasya jaṭyamānayoḥ jaṭyamānānām
Locativejaṭyamāne jaṭyamānayoḥ jaṭyamāneṣu

Compound jaṭyamāna -

Adverb -jaṭyamānam -jaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria