Declension table of ?jaṭitavyā

Deva

FeminineSingularDualPlural
Nominativejaṭitavyā jaṭitavye jaṭitavyāḥ
Vocativejaṭitavye jaṭitavye jaṭitavyāḥ
Accusativejaṭitavyām jaṭitavye jaṭitavyāḥ
Instrumentaljaṭitavyayā jaṭitavyābhyām jaṭitavyābhiḥ
Dativejaṭitavyāyai jaṭitavyābhyām jaṭitavyābhyaḥ
Ablativejaṭitavyāyāḥ jaṭitavyābhyām jaṭitavyābhyaḥ
Genitivejaṭitavyāyāḥ jaṭitavyayoḥ jaṭitavyānām
Locativejaṭitavyāyām jaṭitavyayoḥ jaṭitavyāsu

Adverb -jaṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria