Declension table of ?jaṭitavya

Deva

NeuterSingularDualPlural
Nominativejaṭitavyam jaṭitavye jaṭitavyāni
Vocativejaṭitavya jaṭitavye jaṭitavyāni
Accusativejaṭitavyam jaṭitavye jaṭitavyāni
Instrumentaljaṭitavyena jaṭitavyābhyām jaṭitavyaiḥ
Dativejaṭitavyāya jaṭitavyābhyām jaṭitavyebhyaḥ
Ablativejaṭitavyāt jaṭitavyābhyām jaṭitavyebhyaḥ
Genitivejaṭitavyasya jaṭitavyayoḥ jaṭitavyānām
Locativejaṭitavye jaṭitavyayoḥ jaṭitavyeṣu

Compound jaṭitavya -

Adverb -jaṭitavyam -jaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria