Declension table of ?jaṭitavya

Deva

MasculineSingularDualPlural
Nominativejaṭitavyaḥ jaṭitavyau jaṭitavyāḥ
Vocativejaṭitavya jaṭitavyau jaṭitavyāḥ
Accusativejaṭitavyam jaṭitavyau jaṭitavyān
Instrumentaljaṭitavyena jaṭitavyābhyām jaṭitavyaiḥ jaṭitavyebhiḥ
Dativejaṭitavyāya jaṭitavyābhyām jaṭitavyebhyaḥ
Ablativejaṭitavyāt jaṭitavyābhyām jaṭitavyebhyaḥ
Genitivejaṭitavyasya jaṭitavyayoḥ jaṭitavyānām
Locativejaṭitavye jaṭitavyayoḥ jaṭitavyeṣu

Compound jaṭitavya -

Adverb -jaṭitavyam -jaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria