Declension table of jaṭi

Deva

FeminineSingularDualPlural
Nominativejaṭiḥ jaṭī jaṭayaḥ
Vocativejaṭe jaṭī jaṭayaḥ
Accusativejaṭim jaṭī jaṭīḥ
Instrumentaljaṭyā jaṭibhyām jaṭibhiḥ
Dativejaṭyai jaṭaye jaṭibhyām jaṭibhyaḥ
Ablativejaṭyāḥ jaṭeḥ jaṭibhyām jaṭibhyaḥ
Genitivejaṭyāḥ jaṭeḥ jaṭyoḥ jaṭīnām
Locativejaṭyām jaṭau jaṭyoḥ jaṭiṣu

Compound jaṭi -

Adverb -jaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria