Declension table of ?jaṭiṣyat

Deva

NeuterSingularDualPlural
Nominativejaṭiṣyat jaṭiṣyantī jaṭiṣyatī jaṭiṣyanti
Vocativejaṭiṣyat jaṭiṣyantī jaṭiṣyatī jaṭiṣyanti
Accusativejaṭiṣyat jaṭiṣyantī jaṭiṣyatī jaṭiṣyanti
Instrumentaljaṭiṣyatā jaṭiṣyadbhyām jaṭiṣyadbhiḥ
Dativejaṭiṣyate jaṭiṣyadbhyām jaṭiṣyadbhyaḥ
Ablativejaṭiṣyataḥ jaṭiṣyadbhyām jaṭiṣyadbhyaḥ
Genitivejaṭiṣyataḥ jaṭiṣyatoḥ jaṭiṣyatām
Locativejaṭiṣyati jaṭiṣyatoḥ jaṭiṣyatsu

Adverb -jaṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria