Declension table of ?jaṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativejaṭiṣyantī jaṭiṣyantyau jaṭiṣyantyaḥ
Vocativejaṭiṣyanti jaṭiṣyantyau jaṭiṣyantyaḥ
Accusativejaṭiṣyantīm jaṭiṣyantyau jaṭiṣyantīḥ
Instrumentaljaṭiṣyantyā jaṭiṣyantībhyām jaṭiṣyantībhiḥ
Dativejaṭiṣyantyai jaṭiṣyantībhyām jaṭiṣyantībhyaḥ
Ablativejaṭiṣyantyāḥ jaṭiṣyantībhyām jaṭiṣyantībhyaḥ
Genitivejaṭiṣyantyāḥ jaṭiṣyantyoḥ jaṭiṣyantīnām
Locativejaṭiṣyantyām jaṭiṣyantyoḥ jaṭiṣyantīṣu

Compound jaṭiṣyanti - jaṭiṣyantī -

Adverb -jaṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria