Declension table of ?jaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejaṭiṣyamāṇaḥ jaṭiṣyamāṇau jaṭiṣyamāṇāḥ
Vocativejaṭiṣyamāṇa jaṭiṣyamāṇau jaṭiṣyamāṇāḥ
Accusativejaṭiṣyamāṇam jaṭiṣyamāṇau jaṭiṣyamāṇān
Instrumentaljaṭiṣyamāṇena jaṭiṣyamāṇābhyām jaṭiṣyamāṇaiḥ jaṭiṣyamāṇebhiḥ
Dativejaṭiṣyamāṇāya jaṭiṣyamāṇābhyām jaṭiṣyamāṇebhyaḥ
Ablativejaṭiṣyamāṇāt jaṭiṣyamāṇābhyām jaṭiṣyamāṇebhyaḥ
Genitivejaṭiṣyamāṇasya jaṭiṣyamāṇayoḥ jaṭiṣyamāṇānām
Locativejaṭiṣyamāṇe jaṭiṣyamāṇayoḥ jaṭiṣyamāṇeṣu

Compound jaṭiṣyamāṇa -

Adverb -jaṭiṣyamāṇam -jaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria