सुबन्तावली ?जठरव्यथा

Roma

स्त्रीएकद्विबहु
प्रथमाजठरव्यथा जठरव्यथे जठरव्यथाः
सम्बोधनम्जठरव्यथे जठरव्यथे जठरव्यथाः
द्वितीयाजठरव्यथाम् जठरव्यथे जठरव्यथाः
तृतीयाजठरव्यथया जठरव्यथाभ्याम् जठरव्यथाभिः
चतुर्थीजठरव्यथायै जठरव्यथाभ्याम् जठरव्यथाभ्यः
पञ्चमीजठरव्यथायाः जठरव्यथाभ्याम् जठरव्यथाभ्यः
षष्ठीजठरव्यथायाः जठरव्यथयोः जठरव्यथानाम्
सप्तमीजठरव्यथायाम् जठरव्यथयोः जठरव्यथासु

अव्यय ॰जठरव्यथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria