Declension table of jaṭhara

Deva

MasculineSingularDualPlural
Nominativejaṭharaḥ jaṭharau jaṭharāḥ
Vocativejaṭhara jaṭharau jaṭharāḥ
Accusativejaṭharam jaṭharau jaṭharān
Instrumentaljaṭhareṇa jaṭharābhyām jaṭharaiḥ jaṭharebhiḥ
Dativejaṭharāya jaṭharābhyām jaṭharebhyaḥ
Ablativejaṭharāt jaṭharābhyām jaṭharebhyaḥ
Genitivejaṭharasya jaṭharayoḥ jaṭharāṇām
Locativejaṭhare jaṭharayoḥ jaṭhareṣu

Compound jaṭhara -

Adverb -jaṭharam -jaṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria