Declension table of ?jaṭat

Deva

NeuterSingularDualPlural
Nominativejaṭat jaṭantī jaṭatī jaṭanti
Vocativejaṭat jaṭantī jaṭatī jaṭanti
Accusativejaṭat jaṭantī jaṭatī jaṭanti
Instrumentaljaṭatā jaṭadbhyām jaṭadbhiḥ
Dativejaṭate jaṭadbhyām jaṭadbhyaḥ
Ablativejaṭataḥ jaṭadbhyām jaṭadbhyaḥ
Genitivejaṭataḥ jaṭatoḥ jaṭatām
Locativejaṭati jaṭatoḥ jaṭatsu

Adverb -jaṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria