Declension table of ?jaṭat

Deva

MasculineSingularDualPlural
Nominativejaṭan jaṭantau jaṭantaḥ
Vocativejaṭan jaṭantau jaṭantaḥ
Accusativejaṭantam jaṭantau jaṭataḥ
Instrumentaljaṭatā jaṭadbhyām jaṭadbhiḥ
Dativejaṭate jaṭadbhyām jaṭadbhyaḥ
Ablativejaṭataḥ jaṭadbhyām jaṭadbhyaḥ
Genitivejaṭataḥ jaṭatoḥ jaṭatām
Locativejaṭati jaṭatoḥ jaṭatsu

Compound jaṭat -

Adverb -jaṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria