Declension table of ?jaṭantī

Deva

FeminineSingularDualPlural
Nominativejaṭantī jaṭantyau jaṭantyaḥ
Vocativejaṭanti jaṭantyau jaṭantyaḥ
Accusativejaṭantīm jaṭantyau jaṭantīḥ
Instrumentaljaṭantyā jaṭantībhyām jaṭantībhiḥ
Dativejaṭantyai jaṭantībhyām jaṭantībhyaḥ
Ablativejaṭantyāḥ jaṭantībhyām jaṭantībhyaḥ
Genitivejaṭantyāḥ jaṭantyoḥ jaṭantīnām
Locativejaṭantyām jaṭantyoḥ jaṭantīṣu

Compound jaṭanti - jaṭantī -

Adverb -jaṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria