Declension table of ?jaṭanīyā

Deva

FeminineSingularDualPlural
Nominativejaṭanīyā jaṭanīye jaṭanīyāḥ
Vocativejaṭanīye jaṭanīye jaṭanīyāḥ
Accusativejaṭanīyām jaṭanīye jaṭanīyāḥ
Instrumentaljaṭanīyayā jaṭanīyābhyām jaṭanīyābhiḥ
Dativejaṭanīyāyai jaṭanīyābhyām jaṭanīyābhyaḥ
Ablativejaṭanīyāyāḥ jaṭanīyābhyām jaṭanīyābhyaḥ
Genitivejaṭanīyāyāḥ jaṭanīyayoḥ jaṭanīyānām
Locativejaṭanīyāyām jaṭanīyayoḥ jaṭanīyāsu

Adverb -jaṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria