Declension table of ?jaṭanīya

Deva

MasculineSingularDualPlural
Nominativejaṭanīyaḥ jaṭanīyau jaṭanīyāḥ
Vocativejaṭanīya jaṭanīyau jaṭanīyāḥ
Accusativejaṭanīyam jaṭanīyau jaṭanīyān
Instrumentaljaṭanīyena jaṭanīyābhyām jaṭanīyaiḥ jaṭanīyebhiḥ
Dativejaṭanīyāya jaṭanīyābhyām jaṭanīyebhyaḥ
Ablativejaṭanīyāt jaṭanīyābhyām jaṭanīyebhyaḥ
Genitivejaṭanīyasya jaṭanīyayoḥ jaṭanīyānām
Locativejaṭanīye jaṭanīyayoḥ jaṭanīyeṣu

Compound jaṭanīya -

Adverb -jaṭanīyam -jaṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria