Declension table of ?jaṭamānā

Deva

FeminineSingularDualPlural
Nominativejaṭamānā jaṭamāne jaṭamānāḥ
Vocativejaṭamāne jaṭamāne jaṭamānāḥ
Accusativejaṭamānām jaṭamāne jaṭamānāḥ
Instrumentaljaṭamānayā jaṭamānābhyām jaṭamānābhiḥ
Dativejaṭamānāyai jaṭamānābhyām jaṭamānābhyaḥ
Ablativejaṭamānāyāḥ jaṭamānābhyām jaṭamānābhyaḥ
Genitivejaṭamānāyāḥ jaṭamānayoḥ jaṭamānānām
Locativejaṭamānāyām jaṭamānayoḥ jaṭamānāsu

Adverb -jaṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria