Declension table of ?jaṭamāna

Deva

MasculineSingularDualPlural
Nominativejaṭamānaḥ jaṭamānau jaṭamānāḥ
Vocativejaṭamāna jaṭamānau jaṭamānāḥ
Accusativejaṭamānam jaṭamānau jaṭamānān
Instrumentaljaṭamānena jaṭamānābhyām jaṭamānaiḥ jaṭamānebhiḥ
Dativejaṭamānāya jaṭamānābhyām jaṭamānebhyaḥ
Ablativejaṭamānāt jaṭamānābhyām jaṭamānebhyaḥ
Genitivejaṭamānasya jaṭamānayoḥ jaṭamānānām
Locativejaṭamāne jaṭamānayoḥ jaṭamāneṣu

Compound jaṭamāna -

Adverb -jaṭamānam -jaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria