Declension table of jaṭāvatī

Deva

FeminineSingularDualPlural
Nominativejaṭāvatī jaṭāvatyau jaṭāvatyaḥ
Vocativejaṭāvati jaṭāvatyau jaṭāvatyaḥ
Accusativejaṭāvatīm jaṭāvatyau jaṭāvatīḥ
Instrumentaljaṭāvatyā jaṭāvatībhyām jaṭāvatībhiḥ
Dativejaṭāvatyai jaṭāvatībhyām jaṭāvatībhyaḥ
Ablativejaṭāvatyāḥ jaṭāvatībhyām jaṭāvatībhyaḥ
Genitivejaṭāvatyāḥ jaṭāvatyoḥ jaṭāvatīnām
Locativejaṭāvatyām jaṭāvatyoḥ jaṭāvatīṣu

Compound jaṭāvati - jaṭāvatī -

Adverb -jaṭāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria