Declension table of jaṭāvat

Deva

MasculineSingularDualPlural
Nominativejaṭāvān jaṭāvantau jaṭāvantaḥ
Vocativejaṭāvan jaṭāvantau jaṭāvantaḥ
Accusativejaṭāvantam jaṭāvantau jaṭāvataḥ
Instrumentaljaṭāvatā jaṭāvadbhyām jaṭāvadbhiḥ
Dativejaṭāvate jaṭāvadbhyām jaṭāvadbhyaḥ
Ablativejaṭāvataḥ jaṭāvadbhyām jaṭāvadbhyaḥ
Genitivejaṭāvataḥ jaṭāvatoḥ jaṭāvatām
Locativejaṭāvati jaṭāvatoḥ jaṭāvatsu

Compound jaṭāvat -

Adverb -jaṭāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria