Declension table of jaṭāsura

Deva

MasculineSingularDualPlural
Nominativejaṭāsuraḥ jaṭāsurau jaṭāsurāḥ
Vocativejaṭāsura jaṭāsurau jaṭāsurāḥ
Accusativejaṭāsuram jaṭāsurau jaṭāsurān
Instrumentaljaṭāsureṇa jaṭāsurābhyām jaṭāsuraiḥ jaṭāsurebhiḥ
Dativejaṭāsurāya jaṭāsurābhyām jaṭāsurebhyaḥ
Ablativejaṭāsurāt jaṭāsurābhyām jaṭāsurebhyaḥ
Genitivejaṭāsurasya jaṭāsurayoḥ jaṭāsurāṇām
Locativejaṭāsure jaṭāsurayoḥ jaṭāsureṣu

Compound jaṭāsura -

Adverb -jaṭāsuram -jaṭāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria