Declension table of jaṭāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativejaṭāmaṇḍalam jaṭāmaṇḍale jaṭāmaṇḍalāni
Vocativejaṭāmaṇḍala jaṭāmaṇḍale jaṭāmaṇḍalāni
Accusativejaṭāmaṇḍalam jaṭāmaṇḍale jaṭāmaṇḍalāni
Instrumentaljaṭāmaṇḍalena jaṭāmaṇḍalābhyām jaṭāmaṇḍalaiḥ
Dativejaṭāmaṇḍalāya jaṭāmaṇḍalābhyām jaṭāmaṇḍalebhyaḥ
Ablativejaṭāmaṇḍalāt jaṭāmaṇḍalābhyām jaṭāmaṇḍalebhyaḥ
Genitivejaṭāmaṇḍalasya jaṭāmaṇḍalayoḥ jaṭāmaṇḍalānām
Locativejaṭāmaṇḍale jaṭāmaṇḍalayoḥ jaṭāmaṇḍaleṣu

Compound jaṭāmaṇḍala -

Adverb -jaṭāmaṇḍalam -jaṭāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria