Declension table of ?jaṭādharī

Deva

FeminineSingularDualPlural
Nominativejaṭādharī jaṭādharyau jaṭādharyaḥ
Vocativejaṭādhari jaṭādharyau jaṭādharyaḥ
Accusativejaṭādharīm jaṭādharyau jaṭādharīḥ
Instrumentaljaṭādharyā jaṭādharībhyām jaṭādharībhiḥ
Dativejaṭādharyai jaṭādharībhyām jaṭādharībhyaḥ
Ablativejaṭādharyāḥ jaṭādharībhyām jaṭādharībhyaḥ
Genitivejaṭādharyāḥ jaṭādharyoḥ jaṭādharīṇām
Locativejaṭādharyām jaṭādharyoḥ jaṭādharīṣu

Compound jaṭādhari - jaṭādharī -

Adverb -jaṭādhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria