Declension table of jaṭādhara

Deva

NeuterSingularDualPlural
Nominativejaṭādharam jaṭādhare jaṭādharāṇi
Vocativejaṭādhara jaṭādhare jaṭādharāṇi
Accusativejaṭādharam jaṭādhare jaṭādharāṇi
Instrumentaljaṭādhareṇa jaṭādharābhyām jaṭādharaiḥ
Dativejaṭādharāya jaṭādharābhyām jaṭādharebhyaḥ
Ablativejaṭādharāt jaṭādharābhyām jaṭādharebhyaḥ
Genitivejaṭādharasya jaṭādharayoḥ jaṭādharāṇām
Locativejaṭādhare jaṭādharayoḥ jaṭādhareṣu

Compound jaṭādhara -

Adverb -jaṭādharam -jaṭādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria