Declension table of jaṭādhara

Deva

MasculineSingularDualPlural
Nominativejaṭādharaḥ jaṭādharau jaṭādharāḥ
Vocativejaṭādhara jaṭādharau jaṭādharāḥ
Accusativejaṭādharam jaṭādharau jaṭādharān
Instrumentaljaṭādhareṇa jaṭādharābhyām jaṭādharaiḥ jaṭādharebhiḥ
Dativejaṭādharāya jaṭādharābhyām jaṭādharebhyaḥ
Ablativejaṭādharāt jaṭādharābhyām jaṭādharebhyaḥ
Genitivejaṭādharasya jaṭādharayoḥ jaṭādharāṇām
Locativejaṭādhare jaṭādharayoḥ jaṭādhareṣu

Compound jaṭādhara -

Adverb -jaṭādharam -jaṭādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria