Declension table of jaṭādhārin

Deva

NeuterSingularDualPlural
Nominativejaṭādhāri jaṭādhāriṇī jaṭādhārīṇi
Vocativejaṭādhārin jaṭādhāri jaṭādhāriṇī jaṭādhārīṇi
Accusativejaṭādhāri jaṭādhāriṇī jaṭādhārīṇi
Instrumentaljaṭādhāriṇā jaṭādhāribhyām jaṭādhāribhiḥ
Dativejaṭādhāriṇe jaṭādhāribhyām jaṭādhāribhyaḥ
Ablativejaṭādhāriṇaḥ jaṭādhāribhyām jaṭādhāribhyaḥ
Genitivejaṭādhāriṇaḥ jaṭādhāriṇoḥ jaṭādhāriṇām
Locativejaṭādhāriṇi jaṭādhāriṇoḥ jaṭādhāriṣu

Compound jaṭādhāri -

Adverb -jaṭādhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria