Declension table of ?jaṭādhāriṇī

Deva

FeminineSingularDualPlural
Nominativejaṭādhāriṇī jaṭādhāriṇyau jaṭādhāriṇyaḥ
Vocativejaṭādhāriṇi jaṭādhāriṇyau jaṭādhāriṇyaḥ
Accusativejaṭādhāriṇīm jaṭādhāriṇyau jaṭādhāriṇīḥ
Instrumentaljaṭādhāriṇyā jaṭādhāriṇībhyām jaṭādhāriṇībhiḥ
Dativejaṭādhāriṇyai jaṭādhāriṇībhyām jaṭādhāriṇībhyaḥ
Ablativejaṭādhāriṇyāḥ jaṭādhāriṇībhyām jaṭādhāriṇībhyaḥ
Genitivejaṭādhāriṇyāḥ jaṭādhāriṇyoḥ jaṭādhāriṇīnām
Locativejaṭādhāriṇyām jaṭādhāriṇyoḥ jaṭādhāriṇīṣu

Compound jaṭādhāriṇi - jaṭādhāriṇī -

Adverb -jaṭādhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria