Declension table of ?jaṭṭavat

Deva

MasculineSingularDualPlural
Nominativejaṭṭavān jaṭṭavantau jaṭṭavantaḥ
Vocativejaṭṭavan jaṭṭavantau jaṭṭavantaḥ
Accusativejaṭṭavantam jaṭṭavantau jaṭṭavataḥ
Instrumentaljaṭṭavatā jaṭṭavadbhyām jaṭṭavadbhiḥ
Dativejaṭṭavate jaṭṭavadbhyām jaṭṭavadbhyaḥ
Ablativejaṭṭavataḥ jaṭṭavadbhyām jaṭṭavadbhyaḥ
Genitivejaṭṭavataḥ jaṭṭavatoḥ jaṭṭavatām
Locativejaṭṭavati jaṭṭavatoḥ jaṭṭavatsu

Compound jaṭṭavat -

Adverb -jaṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria