Declension table of ?jaṭṭa

Deva

NeuterSingularDualPlural
Nominativejaṭṭam jaṭṭe jaṭṭāni
Vocativejaṭṭa jaṭṭe jaṭṭāni
Accusativejaṭṭam jaṭṭe jaṭṭāni
Instrumentaljaṭṭena jaṭṭābhyām jaṭṭaiḥ
Dativejaṭṭāya jaṭṭābhyām jaṭṭebhyaḥ
Ablativejaṭṭāt jaṭṭābhyām jaṭṭebhyaḥ
Genitivejaṭṭasya jaṭṭayoḥ jaṭṭānām
Locativejaṭṭe jaṭṭayoḥ jaṭṭeṣu

Compound jaṭṭa -

Adverb -jaṭṭam -jaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria