Declension table of ?jaṭṭa

Deva

MasculineSingularDualPlural
Nominativejaṭṭaḥ jaṭṭau jaṭṭāḥ
Vocativejaṭṭa jaṭṭau jaṭṭāḥ
Accusativejaṭṭam jaṭṭau jaṭṭān
Instrumentaljaṭṭena jaṭṭābhyām jaṭṭaiḥ jaṭṭebhiḥ
Dativejaṭṭāya jaṭṭābhyām jaṭṭebhyaḥ
Ablativejaṭṭāt jaṭṭābhyām jaṭṭebhyaḥ
Genitivejaṭṭasya jaṭṭayoḥ jaṭṭānām
Locativejaṭṭe jaṭṭayoḥ jaṭṭeṣu

Compound jaṭṭa -

Adverb -jaṭṭam -jaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria