Declension table of jaṣitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaṣitavyā | jaṣitavye | jaṣitavyāḥ |
Vocative | jaṣitavye | jaṣitavye | jaṣitavyāḥ |
Accusative | jaṣitavyām | jaṣitavye | jaṣitavyāḥ |
Instrumental | jaṣitavyayā | jaṣitavyābhyām | jaṣitavyābhiḥ |
Dative | jaṣitavyāyai | jaṣitavyābhyām | jaṣitavyābhyaḥ |
Ablative | jaṣitavyāyāḥ | jaṣitavyābhyām | jaṣitavyābhyaḥ |
Genitive | jaṣitavyāyāḥ | jaṣitavyayoḥ | jaṣitavyānām |
Locative | jaṣitavyāyām | jaṣitavyayoḥ | jaṣitavyāsu |