Declension table of ?jaṣiṣyat

Deva

MasculineSingularDualPlural
Nominativejaṣiṣyan jaṣiṣyantau jaṣiṣyantaḥ
Vocativejaṣiṣyan jaṣiṣyantau jaṣiṣyantaḥ
Accusativejaṣiṣyantam jaṣiṣyantau jaṣiṣyataḥ
Instrumentaljaṣiṣyatā jaṣiṣyadbhyām jaṣiṣyadbhiḥ
Dativejaṣiṣyate jaṣiṣyadbhyām jaṣiṣyadbhyaḥ
Ablativejaṣiṣyataḥ jaṣiṣyadbhyām jaṣiṣyadbhyaḥ
Genitivejaṣiṣyataḥ jaṣiṣyatoḥ jaṣiṣyatām
Locativejaṣiṣyati jaṣiṣyatoḥ jaṣiṣyatsu

Compound jaṣiṣyat -

Adverb -jaṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria