Declension table of ?jaṣat

Deva

NeuterSingularDualPlural
Nominativejaṣat jaṣantī jaṣatī jaṣanti
Vocativejaṣat jaṣantī jaṣatī jaṣanti
Accusativejaṣat jaṣantī jaṣatī jaṣanti
Instrumentaljaṣatā jaṣadbhyām jaṣadbhiḥ
Dativejaṣate jaṣadbhyām jaṣadbhyaḥ
Ablativejaṣataḥ jaṣadbhyām jaṣadbhyaḥ
Genitivejaṣataḥ jaṣatoḥ jaṣatām
Locativejaṣati jaṣatoḥ jaṣatsu

Adverb -jaṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria