Declension table of ?jaṣantī

Deva

FeminineSingularDualPlural
Nominativejaṣantī jaṣantyau jaṣantyaḥ
Vocativejaṣanti jaṣantyau jaṣantyaḥ
Accusativejaṣantīm jaṣantyau jaṣantīḥ
Instrumentaljaṣantyā jaṣantībhyām jaṣantībhiḥ
Dativejaṣantyai jaṣantībhyām jaṣantībhyaḥ
Ablativejaṣantyāḥ jaṣantībhyām jaṣantībhyaḥ
Genitivejaṣantyāḥ jaṣantyoḥ jaṣantīnām
Locativejaṣantyām jaṣantyoḥ jaṣantīṣu

Compound jaṣanti - jaṣantī -

Adverb -jaṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria